The Sanskrit Reader Companion

Show Summary of Solutions

Input: atra tatra ca sarvatra vartate parameśvaraḥ anyatra cāpi tatsthānam kutra syāt yatra nāsti saḥ

Sentence: अत्र तत्र च सर्वत्र वर्तते परमेश्वरः अन्यत्र चापि तत्स्थानम् कुत्र स्यात् यत्र नास्ति सः
अत्र तत्र सर्वत्र वर्तते परम ईश्वरः अन्यत्र अपि तत् स्थानम् कुत्र स्यात् यत्र अस्ति सः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria